B 331-14 Naṣṭajātaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 331/14
Title: Naṣṭajātaka
Dimensions: 28.8 x 10.3 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/871
Remarks:
Reel No. B 331-14 Inventory No. 46030
Title Naṣṭajātaka
Author Varāhamihira
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.5 x 10.0 cm
Folios 36
Lines per Folio 8
Foliation figures in the middle of the right-hand margin on the verso
Place of Deposit NAK
Accession No. 4/871
Manuscript Features
There are some an auspicious omens on fol. 36v.
Excerpts
Beginning
❖ oṃ namaḥ śrīsūryyāya ||
mūrttitve parikalpitaḥ śaśabhṛto vartmā punar jjanmanā, m
ātmetyātmavidāṃ kratuś ca yajatāṃ (2) marttāmarajyotiṣāṃ |
lokāṇāṃ pralayodbhavasthitivibhuś cānekadhā yaḥ śruto,
vācan naḥ sa dadātv anekakiraṇa(3)s trailokyadīpo raviḥ || 1 ||
bhūyo bhiḥ paṭubuddhibhiḥ paṭudhiyāṃ horāphalaṃ jñaptaye,
śabdanyāyasamanviteṣu vahuśaḥ (4) śāstreṣu dṛṣṭeṣv api |
horātaṃtramahārṇavaprataraṇe bhagnodyamānām ahaṃ,
svalpaṃ vṛttavicitram arthavahulaṃ śāstre plavaṃ prā(5)rabhe || 2 || (fol. 1v1–5)
End
pṛthuviraci(36r1)tam anyeḥ (!) śāstram etat mamastat (!)
tadnulaghumayetat (!) praveśācham (!) eva | (!)
kṣatam iva himastamvī dṛṣāṇāmalatvai (!)
(2) suvihitam iti śāstra (!) nirvvadha sarvvasatva || (!)
granthasya yat pravarato sya vidiśam etiḥ,
lakhyā (!) vahuśrutakukhādhi(3)gamakrameṇo | (!)
yad vā mayīnjakṛtam alpam ihā kṛtaṃ vā (!)
kāryyaṃ yad atra viduṣo laghumūtram etad (!)
itiḥ (!) || || (fol. 35v8–36r3)
Colophon
āryyavarāhamihirasya kṛtau horāśāstre saṃhitāyāṃ naṣṭajātakādhyāyo (!) caturvviṃśatīmaḥ (!) samāptam itiḥ || (!)
(5) syaidise satatam aṃjalir eṣa puṣpai (!)
prakṣipyate rasadito madhurair dvurephaiḥ (!) ||
jāgarti yatra bhagavān gurucakravarti
viśvodayapralayanāṭakasūtradhāraḥ (fol. 36r4–5)
Microfilm Details
Reel No. B 331/14
Date of Filming 30-07-1972
Exposures 40
Used Copy Kathmandu
Type of Film positive
Remarks 18v–19r
Catalogued by JU/MS
Date 26-09-2005
Bibliography